Naga Stotram | Sarpa Stotram

Naga Stotram

Naga Stotram

This is the famous Naga stotra recited in temples and homes on Naga chaturthi, Naga panchamai and other occasions. It is also called as Sarpa Stotram.

Brahmalōkēca sarpaḥ śēṣanāgaḥ purōgamaḥ|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||1||

viṣṇulōkēca sarpaḥ vāsuki pramukhāścayē|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||2||

rudralōkēca sarpaḥ takṣaka pramukhastathā|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||3||

khāṇḍavasya tathā dahē svargan̄cayēca samāśritāḥ|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||4||

sarpa satrēcayē sarpaḥ āsthikēnābhi rakṣitaḥ|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||5||

praḷayē caivayē sarpaḥ karkōṭa pramukhāścayē|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||6||

dharmalōkēcayē sarpaḥ vaitaraṇyāṁ samāśritāḥ|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||7||

yē sarpaḥ parvata yēṣudhāri sandhiṣu sansthitaḥ|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||8||

grāmēva yadi vāraṇyēyē sarpaḥ pracarantica|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||9||

pr̥thvīyān̄caivayē sarpaḥ yē sarpaḥ bila sansthitaḥ|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||10||

rasātalayēca sarpaḥ anantādi mahābalaḥ|
namōstutēbhyahaḥ suprītaḥ prasannaḥ santumē sadā ||11||

||iti nāga stōtram sampūrṇaṁ||

No comments.

Leave a Reply