Naga Devata Ashtottara Shata Namavali

Naga Devata Ashtottara Shata Namavali

Naga Devata Ashtottara Shata Namavali

Naga Devata Ashtottara Shata Namavali (108 names) to recite during Naga puja, Naga chaturthi and Naga Panchami.

Ōṁ anantāya namaḥ
ōṁ ādiśēṣāya namaḥ
ōṁ agadāya namaḥ
ōṁ akhilōrvēcarāya namaḥ
ōṁ amita vikramāya namaḥ || 5 ||
ōṁ animiṣa arcitāya namaḥ
ōṁ ādivandyā nivr̥ttayē namaḥ
ōṁ vināyakōdara bad’dhāya namaḥ
ōṁ viṣṇupriyāya namaḥ
ōṁ vēda stutyāya namaḥ || 10 ||
ōṁ vihita dharmāya namaḥ
ōṁ viṣadharāya namaḥ
ōṁ śēṣāya namaḥ
ōṁ śatrusūdanāya namaḥ
ōṁ aśēṣa paṇāmaṇḍala maṇḍitāya namaḥ || 15 ||
ōṁ apratihata anugrahadāyāyē namaḥ
ōṁ amitācārāya namaḥ
ōṁ akhaṇḍa aiśvarya sampannāya namaḥ
ōṁ amarāhi pastutyāya namaḥ
ōṁ aghōra rūpāya namaḥ || 20 ||
ōṁ vyāḷavyāya namaḥ
ōṁ vāsukayē namaḥ
ōṁ varapradāyakāya namaḥ
ōṁ vanacarāya namaḥ
ōṁ vanśa vardhanāya namaḥ || 25 ||
ōṁ vāsudēva śayanāya namaḥ
ōṁ vaṭavr̥kṣārcitāya namaḥ
ōṁ vipra vēṣadhāriṇē namaḥ
ōṁ tvaritāgamanāya namaḥ
ōṁ tamōrūpāya namaḥ || 30 ||
ōṁ darpīkarāya namaḥ
ōṁ dharaṇīdharāya namaḥ
ōṁ kaśyapātmajāya namaḥ
ōṁ kālarūpāya namaḥ
ōṁ yugādhipāya namaḥ || 35 ||
ōṁ yugandharāya namaḥ
ōṁ raśmivantāya namaḥ
ōṁ ramyagātrāya namaḥ
ōṁ kēśava priyāya namaḥ
ōṁ viśvambharāya namaḥ || 40 ||
ōṁ śaṅkarābharaṇāya namaḥ
ōṁ śaṅkhapālāya namaḥ
ōṁ śambhupriyāya namaḥ
ōṁ ṣaḍānanāya namaḥ
ōṁ pan̄ca śirasayē namaḥ || 45 ||
ōṁ pāpanāśāya namaḥ
ōṁ pramadāya namaḥ
ōṁ pracaṇḍāya namaḥ
ōṁ bhakti vaśyāya namaḥ
ōṁ bhakta rakṣakāya namaḥ || 50 ||
ōṁ bahu śirasayē namaḥ
ōṁ bhāgya vardhanāya namaḥ
ōṁ bhava bhīti harāya namaḥ
ōṁ takṣakāya namaḥ
ōṁ lōkatrayādhīśāya namaḥ || 55 ||
ōṁ śivāya namaḥ
ōṁ vēdavēdyāya namaḥ
ōṁ pūrṇāya namaḥ
ōṁ puṇyāya namaḥ
ōṁ puṇyakīrtayē namaḥ || 60 ||
ōṁ paṭēśāya namaḥ
ōṁ pāragāya namaḥ
ōṁ niṣkaḷāya namaḥ
ōṁ varapradāya namaḥ
ōṁ karkōṭakāya namaḥ || 65 ||
ōṁ śrēṣṭāya namaḥ
ōṁ śāntāya namaḥ
ōṁ dāntāya namaḥ
ōṁ āditya mardhanāya namaḥ
ōṁ sarva pūjyāya namaḥ || 70 ||
ōṁ sarvākārāya namaḥ
ōṁ nirāśāyāya namaḥ
ōṁ niran̄janāya namaḥ
ōṁ airāvatāya namaḥ
ōṁ śaraṇyāya namaḥ || 75 ||
ōṁ sarvadāyakāya namaḥ
ōṁ dhanun̄jayāya namaḥ
ōṁ avyaktāya namaḥ
ōṁ vyaktarūpāya namaḥ
ōṁ tamōharāya namaḥ || 80 ||
ōṁ yōgīśvarāya namaḥ
ōṁ kaḷyāṇāya namaḥ
ōṁ vālāya namaḥ
ōṁ brahmacāriṇē namaḥ
ōṁ śaṅkarānandakarāya namaḥ || 85 ||
ōṁ jita krōdhāya namaḥ
ōṁ jīvāya namaḥ
ōṁ jayadāya namaḥ
ōṁ japa priyāya namaḥ
ōṁ viśvarūpāya namaḥ || 90 ||
ōṁ vidhi stutāya namaḥ
ōṁ vidhēndra śiva sanstutyāya namaḥ
ōṁ śrēya pradāya namaḥ
ōṁ prāṇadāya namaḥ
ōṁ viṣṇutalpāya namaḥ || 95 ||
ōṁ guptāya namaḥ
ōṁ guptātarāya namaḥ
ōṁ rakta vastrāya namaḥ
ōṁ rakta bhūṣāya namaḥ
ōṁ bhujaṅgāya namaḥ || 100 ||
ōṁ bhaya rūpāya namaḥ
ōṁ sarīsr̥pāya namaḥ
ōṁ sakala rūpāya namaḥ
ōṁ kadruvā sambhūtāya namaḥ
ōṁ ādhāravīdhipathikāya namaḥ || 105 ||
ōṁ śuṣumnādvāramadhyagāya namaḥ
ōṁ phaṇiratna vibhūṣaṇāya namaḥ
ōṁ nāgēndrāya namaḥ || 108 ||

||iti nāga dēvatā aṣṭōttara śata nāmāvaḷi||

No comments.

Leave a Reply