Dhani Dhani Radhika ke Charan

Radha is famous Hindu Godess, also called as Radha rani and Radhika. Dhani Dhani Radhika ke Charan is The lotus feet of Sri Radha are my only treasure. This is a part of Sri Radha rasa sudha nidhi.

alam visaya varta ya naraka koti bibhatsaya
vrtha sruti kathasramo bata bibhemi kaivalyatah
paresa bhajanon mada yadi sukadayah tatah kim
parantu mama radhika pada rase mano majjatu |||1||

upasya caranambuje vraja bhrtam kisori ganaih
mahad bhirapi purusair apari bhavya rasotsave
gadha rasa dhamani svapada Padma seva vidhau
vidhehi madhuroj jvalam iva krtim mamadhisvari |||2||

atisnehaduccair api ca hari namani grnatah
tatha saugandhadyair bahubhi rupa carais ca yajatah
paranandam vrndavana manu carantam ca dadhato
mano me radhaya padamrdu lapadme nivasatu |||3||

kamam tulikaya karena harinayalatka kairankita
nanakeli vidagdha goparmani vrdai tatha vandita
ya sanguptaya tatha upanisadam hrd yeva vidyo tate
sa radha carana dvayi mama gatih lasyai kalilamayi |||4||

vrndavanesari tavaiva padaravindam
premamrtaika makaranda rasau gha purnam
hrdyar apitam madhupate smaratapa mugram
nirvapayat parama sitala ma srayami |||5||

yadi snehad radhe disasi ratilam payata padavi
gatam me svaprestam tadapi mamnistham srunu yatha
kataksai raloke smita saha carair jata pulakam
sama aslisyamyuc cai atha ca rasaye tvatpadarasam |||6||

yasya aste bata kinkarisu bahusas catuni vrndatavi
kandarpah kurute tavaiva kim api prepsuh prasadotsavam
sadrananda ghananuraga lahari nisyanda padambuja
dvandve sri vrsabhanu nandini sada vande tava sripadam |||7||

radhapada saroja bhaktim acalam udviksya niskaitavam
pritah svam bhajatopi nibhaira maha premnadhikam sarva sah
alingatyatha cumbati svavadanat tambulam asyer apayet
kante svam vanamali kamapi mama nyasyet kada mohanah |||8||

sat premasindhu makaranda rasau gadhara
sarana jasramabhitah sravada sritesu
sri radhike tava kada caranaravindam
govinda jivana dhanam sirasa vahami |||9||

No comments.

Leave a Reply